Original

आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः ।विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥ १७ ॥

Segmented

आत्म-प्रच्छादन-अर्थम् वै बाहु-वीर्यम् उपाश्रितः विप्र-रूपम् विधाय इदम् ततो माम् प्रतियुध्यसे

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
प्रच्छादन प्रच्छादन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
बाहु बाहु pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
विप्र विप्र pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
विधाय विधा pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रतियुध्यसे प्रतियुध् pos=v,p=2,n=s,l=lat