Original

कर्ण उवाच ।तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे ।अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥ १५ ॥

Segmented

कर्ण उवाच तुष्यामि ते विप्र-मुख्यैः भुज-वीर्यस्य संयुगे अविषादस्य च एव अस्य शस्त्र-अस्त्र-विनयस्य च

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तुष्यामि तुष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=8,n=s
भुज भुज pos=n,comp=y
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
अविषादस्य अविषाद pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विनयस्य विनय pos=n,g=m,c=6,n=s
pos=i