Original

अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा ।प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ॥ १४ ॥

Segmented

अर्जुनेन प्रयुक्तान् तान् बाणान् वेगवत् तदा प्रतिहत्य ननाद उच्चैस् सैन्याः तम् अभिपूजयन्

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
प्रयुक्तान् प्रयुज् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
वेगवत् वेगवत् pos=a,g=m,c=2,n=p
तदा तदा pos=i
प्रतिहत्य प्रतिहन् pos=vi
ननाद नद् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अभिपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan