Original

ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि ।ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥ १३ ॥

Segmented

ततो ऽर्जुनस्य भुजयोः वीर्यम् अप्रतिमम् भुवि ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
भुजयोः भुज pos=n,g=m,c=7,n=d
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
ज्ञात्वा ज्ञा pos=vi
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
समयोधयत् संयोधय् pos=v,p=3,n=s,l=lan