Original

कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे ।इति शूरार्थवचनैराभाषेतां परस्परम् ॥ १२ ॥

Segmented

कृते प्रतिकृतम् पश्य पश्य बाहु-बलम् च मे इति शूर-अर्थ-वचनैः आभाषेताम् परस्परम्

Analysis

Word Lemma Parse
कृते कृत pos=n,g=n,c=7,n=s
प्रतिकृतम् प्रतिकृत pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पश्य पश् pos=v,p=2,n=s,l=lot
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
शूर शूर pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
वचनैः वचन pos=n,g=n,c=3,n=p
आभाषेताम् आभाष् pos=v,p=3,n=d,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s