Original

तेषां शराणां वेगेन शितानां तिग्मतेजसाम् ।विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥ १० ॥

Segmented

तेषाम् शराणाम् वेगेन शितानाम् तिग्म-तेजस् विमुह्यमानो राधेयो यत्नात् तम् अनुधावति

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
वेगेन वेग pos=n,g=m,c=3,n=s
शितानाम् शा pos=va,g=m,c=6,n=p,f=part
तिग्म तिग्म pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
विमुह्यमानो विमुह् pos=va,g=m,c=1,n=s,f=part
राधेयो राधेय pos=n,g=m,c=1,n=s
यत्नात् यत्न pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat