Original

वैशंपायन उवाच ।अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः ।ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥ १ ॥

Segmented

वैशंपायन उवाच अजिनानि विधुन्वन्तः करकान् च द्विजर्षभाः ऊचुः तम् भीः न कर्तव्या वयम् योत्स्यामहे परान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजिनानि अजिन pos=n,g=n,c=2,n=p
विधुन्वन्तः विधू pos=va,g=m,c=1,n=p,f=part
करकान् करक pos=n,g=m,c=2,n=p
pos=i
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
भीः भी pos=n,g=f,c=1,n=s
pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
वयम् मद् pos=n,g=,c=1,n=p
योत्स्यामहे युध् pos=v,p=1,n=p,l=lrt
परान् पर pos=n,g=m,c=2,n=p