Original

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति ।जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥ ८ ॥

Segmented

सर्प-सत्त्रे वर्तमाने पावको वः प्रधक्ष्यति जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः

Analysis

Word Lemma Parse
सर्प सर्प pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
पावको पावक pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s