Original

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा ।तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजंगमान् ॥ ७ ॥

Segmented

आविशध्वम् हयम् क्षिप्रम् दासी न स्याम् अहम् यथा तद् वाक्यम् न अन्वपद्यन्त ताञ् शशाप भुजंगमान्

Analysis

Word Lemma Parse
आविशध्वम् आविश् pos=v,p=2,n=p,l=lot
हयम् हय pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
दासी दासी pos=n,g=f,c=1,n=s
pos=i
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
ताञ् तद् pos=n,g=m,c=2,n=p
शशाप शप् pos=v,p=3,n=s,l=lit
भुजंगमान् भुजंगम pos=n,g=m,c=2,n=p