Original

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती ।आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ॥ ६ ॥

Segmented

ततः पुत्र-सहस्रम् तु कद्रूः जिह्मम् चिकीर्षती आज्ञापयामास तदा वाला भूत्वा अञ्जन-प्रभाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुत्र पुत्र pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
कद्रूः कद्रु pos=n,g=f,c=1,n=s
जिह्मम् जिह्म pos=n,g=n,c=2,n=s
चिकीर्षती चिकीर्ष् pos=va,g=f,c=1,n=s,f=part
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वाला वाल pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
अञ्जन अञ्जन pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p