Original

सूत उवाच ।एवं ते समयं कृत्वा दासीभावाय वै मिथः ।जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥ ५ ॥

Segmented

सूत उवाच एवम् ते समयम् कृत्वा दासी-भावाय वै मिथः जग्मतुः स्व-गृहान् एव श्वो द्रक्ष्याव इति स्म ह

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ते तद् pos=n,g=f,c=1,n=d
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
दासी दासी pos=n,comp=y
भावाय भाव pos=n,g=m,c=4,n=s
वै वै pos=i
मिथः मिथस् pos=i
जग्मतुः गम् pos=v,p=3,n=d,l=lit
स्व स्व pos=a,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
एव एव pos=i
श्वो श्वस् pos=i
द्रक्ष्याव दृश् pos=v,p=1,n=d,l=lrt
इति इति pos=i
स्म स्म pos=i
pos=i