Original

विनतोवाच ।श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥ ३ ॥

Segmented

विनता उवाच श्वेत एव अश्वराजः ऽयम् किम् वा त्वम् मन्यसे शुभे ब्रूहि वर्णम् त्वम् अपि अस्य ततो ऽत्र विपण-आवहे

Analysis

Word Lemma Parse
विनता विनता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्वेत श्वेत pos=a,g=m,c=1,n=s
एव एव pos=i
अश्वराजः अश्वराज pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
शुभे शुभ pos=a,g=f,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वर्णम् वर्ण pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ततो ततस् pos=i
ऽत्र अत्र pos=i
विपण विपण pos=n,comp=y
आवहे आवह pos=a,g=m,c=7,n=s