Original

यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् ।उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ॥ २ ॥

Segmented

यम् निशाम्य तदा कद्रूः विनताम् इदम् अब्रवीत् उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
निशाम्य निशामय् pos=vi
तदा तदा pos=i
कद्रूः कद्रु pos=n,g=f,c=1,n=s
विनताम् विनता pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
उच्चैःश्रवा उच्चैःश्रवस् pos=n,g=m,c=1,n=s
नु नु pos=i
किंवर्णो किंवर्ण pos=a,g=m,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i