Original

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः ।तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ।प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ॥ ११ ॥

Segmented

तिग्म-वीर्य-विषाः हि एते दन्दशूका महा-बलाः तेषाम् तीक्ष्ण-विष-त्वात् हि प्रजानाम् च हिताय वै प्रादाद् विषहणीम् विद्याम् काश्यपाय

Analysis

Word Lemma Parse
तिग्म तिग्म pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
विषाः विष pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
दन्दशूका दन्दशूक pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
विष विष pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
हि हि pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
pos=i
हिताय हित pos=n,g=n,c=4,n=s
वै वै pos=i
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
विषहणीम् विद्या pos=n,g=f,c=2,n=s
विद्याम् काश्यप pos=n,g=m,c=4,n=s
काश्यपाय महात्मन् pos=a,g=m,c=4,n=s