Original

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत ।बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥ १० ॥

Segmented

सार्धम् देव-गणैः सर्वैः वाचम् ताम् अन्वमोदत बहु-त्वम् प्रेक्ष्य सर्पाणाम् प्रजानाम् हित-काम्या

Analysis

Word Lemma Parse
सार्धम् सार्धम् pos=i
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
वाचम् वाच् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अन्वमोदत अनुमुद् pos=v,p=3,n=s,l=lan
बहु बहु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s