Original

सूत उवाच ।एतत्ते सर्वमाख्यातममृतं मथितं यथा ।यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥ १ ॥

Segmented

सूत उवाच एतत् ते सर्वम् आख्यातम् अमृतम् मथितम् यथा यत्र सो ऽश्वः समुत्पन्नः श्रीमान् अतुल-विक्रमः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=1,n=s
मथितम् मथ् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
यत्र यत्र pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽश्वः अश्व pos=n,g=m,c=1,n=s
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अतुल अतुल pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s