Original

केचिदाहुर्युवा श्रीमान्नागराजकरोपमः ।पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥ ९ ॥

Segmented

केचिद् आहुः युवा श्रीमान् नाग-राज-कर-उपमः पीन-स्कन्ध-ऊरू-बाहुः च धैर्येण हिमवान् इव

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
युवा युवन् pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
कर कर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
पीन पीन pos=a,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
धैर्येण धैर्य pos=n,g=n,c=3,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i