Original

नावहास्या भविष्यामो न च लाघवमास्थिताः ।न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥ ८ ॥

Segmented

न अवहस् भविष्यामो न च लाघवम् आस्थिताः न च विद्विष्टताम् लोके गमिष्यामो महीक्षिताम्

Analysis

Word Lemma Parse
pos=i
अवहस् अवहस् pos=va,g=m,c=1,n=p,f=krtya
भविष्यामो भू pos=v,p=1,n=p,l=lrt
pos=i
pos=i
लाघवम् लाघव pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
विद्विष्टताम् विद्विष्टता pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p