Original

यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् ।प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥ ७ ॥

Segmented

यदि एष दर्पाद् धर्षाद् वा यदि वा ब्रह्म-चापलात् प्रस्थितो धनुः आयन्तुम् वार्यताम् साधु मा गमत्

Analysis

Word Lemma Parse
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
दर्पाद् दर्प pos=n,g=m,c=5,n=s
धर्षाद् धर्ष pos=n,g=m,c=5,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
चापलात् चापल pos=n,g=n,c=5,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
आयन्तुम् आयम् pos=vi
वार्यताम् वारय् pos=v,p=3,n=s,l=lot
साधु साधु pos=a,g=n,c=2,n=s
मा मा pos=i
गमत् गम् pos=v,p=3,n=s,l=lun_unaug