Original

अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु ।कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥ ६ ॥

Segmented

अवहास्या भविष्यन्ति ब्राह्मणाः सर्व-राजसु कर्मणि अस्मिन् असंसिद्धे चापलाद् अपरीक्षिते

Analysis

Word Lemma Parse
अवहास्या अवहस् pos=va,g=m,c=1,n=p,f=krtya
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
असंसिद्धे असंसिद्ध pos=a,g=n,c=7,n=s
चापलाद् चापल pos=n,g=n,c=5,n=s
अपरीक्षिते अपरीक्षित pos=a,g=n,c=7,n=s