Original

तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा ।बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥ ५ ॥

Segmented

तत् कथम् तु अकृतास्त्रेन प्राणतो दुर्बलीयसा बटु-मात्रेण शक्यम् हि सज्यम् कर्तुम् धनुः द्विजाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
तु तु pos=i
अकृतास्त्रेन अकृतास्त्र pos=a,g=m,c=3,n=s
प्राणतो प्राण pos=n,g=m,c=5,n=s
दुर्बलीयसा दुर्बलीयस् pos=a,g=m,c=3,n=s
बटु बटु pos=n,comp=y
मात्रेण मात्र pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
हि हि pos=i
सज्यम् सज्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
धनुः धनुस् pos=n,g=n,c=1,n=s
द्विजाः द्विज pos=n,g=m,c=8,n=p