Original

यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः ।नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥ ४ ॥

Segmented

यत् कर्ण-शल्य-प्रमुखैः पार्थिवैः लोक-विश्रुतैः न आनतम् बलवद्भिः हि धनुर्वेद-परायणैः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
कर्ण कर्ण pos=n,comp=y
शल्य शल्य pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
लोक लोक pos=n,comp=y
विश्रुतैः विश्रु pos=va,g=m,c=3,n=p,f=part
pos=i
आनतम् आनम् pos=va,g=n,c=1,n=s,f=part
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
हि हि pos=i
धनुर्वेद धनुर्वेद pos=n,comp=y
परायणैः परायण pos=n,g=m,c=3,n=p