Original

स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः ।रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः ॥ २३ ॥

Segmented

स ताम् उपादाय विजित्य रङ्गे द्विजातिभिः तैः अभिपूज्यमानः रङ्गान् निरक्रामद् अचिन्त्य-कर्मा पत्न्या तया च अपि अनुगम्यमानः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
विजित्य विजि pos=vi
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अभिपूज्यमानः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
रङ्गान् रङ्ग pos=n,g=m,c=5,n=s
निरक्रामद् निष्क्रम् pos=v,p=3,n=s,l=lan
अचिन्त्य अचिन्त्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
पत्न्या पत्नी pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
अनुगम्यमानः अनुगम् pos=va,g=m,c=1,n=s,f=part