Original

विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य ।आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती ॥ २२ ॥

Segmented

विद्धम् तु लक्ष्यम् प्रसमीक्ष्य कृष्णा पार्थम् च शक्र-प्रतिमम् निरीक्ष्य आदाय शुक्लम् वर-माल्य-दाम जगाम कुन्ती-सुतम् उत्स्मयन्ती

Analysis

Word Lemma Parse
विद्धम् व्यध् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
शक्र शक्र pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=m,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
आदाय आदा pos=vi
शुक्लम् शुक्ल pos=a,g=n,c=2,n=s
वर वर pos=a,comp=y
माल्य माल्य pos=n,comp=y
दाम दामन् pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
उत्स्मयन्ती उत्स्मि pos=va,g=f,c=1,n=s,f=part