Original

तस्मिंस्तु शब्दे महति प्रवृत्ते युधिष्ठिरो धर्मभृतां वरिष्ठः ।आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥ २१ ॥

Segmented

तस्मिन् तु शब्दे महति प्रवृत्ते युधिष्ठिरो धर्म-भृताम् वरिष्ठः आवासम् एव उपजगाम शीघ्रम् सार्धम् यमाभ्याम् पुरुष-उत्तमाभ्याम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
शब्दे शब्द pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
आवासम् आवास pos=n,g=m,c=2,n=s
एव एव pos=i
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
सार्धम् सार्धम् pos=i
यमाभ्याम् यम pos=n,g=m,c=3,n=d
पुरुष पुरुष pos=n,comp=y
उत्तमाभ्याम् उत्तम pos=a,g=m,c=3,n=d