Original

तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः ।सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥ २० ॥

Segmented

तम् दृष्ट्वा द्रुपदः प्रीतो बभूव अरि-निषूदनः सहसैन्यः च पार्थस्य साहाय्य-अर्थम् इयेष सः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
अरि अरि pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s
सहसैन्यः सहसैन्य pos=a,g=m,c=1,n=s
pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
साहाय्य साहाय्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s