Original

उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च ।दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥ २ ॥

Segmented

उदक्रोशन् विप्र-मुख्याः विधुन्वन्तो ऽजिनानि च दृष्ट्वा सम्प्रस्थितम् पार्थम् इन्द्रकेतु-सम-प्रभम्

Analysis

Word Lemma Parse
उदक्रोशन् उत्क्रुश् pos=v,p=3,n=p,l=lan
विप्र विप्र pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
विधुन्वन्तो विधू pos=va,g=m,c=1,n=p,f=part
ऽजिनानि अजिन pos=n,g=n,c=2,n=p
pos=i
दृष्ट्वा दृश् pos=vi
सम्प्रस्थितम् सम्प्रस्था pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
इन्द्रकेतु इन्द्रकेतु pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s