Original

शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् ।सूतमागधसंघाश्च अस्तुवंस्तत्र सुस्वनाः ॥ १९ ॥

Segmented

शताङ्गानि च तूर्याणि वादकाः च अपि अवादयन् सूत-मागध-संघाः च अस्तुवन् तत्र सुस्वनाः

Analysis

Word Lemma Parse
शताङ्गानि शताङ्ग pos=a,g=n,c=2,n=p
pos=i
तूर्याणि तूर्य pos=n,g=n,c=2,n=p
वादकाः वादक pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अवादयन् वादय् pos=v,p=3,n=p,l=lan
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
अस्तुवन् स्तु pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
सुस्वनाः सुस्वन pos=a,g=m,c=1,n=p