Original

चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः ।न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥ १८ ॥

Segmented

चेल-आवेधान् ततस् चक्रुः हाहाकारान् च सर्वशः न्यपतन् च अत्र नभसः समन्तात् पुष्प-वृष्टयः

Analysis

Word Lemma Parse
चेल चेल pos=n,comp=y
आवेधान् आवेध pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
हाहाकारान् हाहाकार pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
pos=i
अत्र अत्र pos=i
नभसः नभस् pos=n,g=n,c=5,n=s
समन्तात् समन्तात् pos=i
पुष्प पुष्प pos=n,comp=y
वृष्टयः वृष्टि pos=n,g=f,c=1,n=p