Original

ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः ।पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥ १७ ॥

Segmented

ततो ऽन्तरिक्षे च बभूव नादः समाज-मध्ये च महान् निनादः पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषताम् निहन्तुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
नादः नाद pos=n,g=m,c=1,n=s
समाज समाज pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
निनादः निनाद pos=n,g=m,c=1,n=s
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
ववर्ष वृष् pos=v,p=3,n=s,l=lit
देवः देव pos=n,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
निहन्तुः निहन्तृ pos=n,g=m,c=6,n=s