Original

सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्धसंख्यान् ।विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् ॥ १६ ॥

Segmented

सज्यम् च चक्रे निमिष-अन्तरेण शरान् च जग्राह दशार्ध-संख्यान् विव्याध लक्ष्यम् निपपात तत् च छिद्रेण भूमौ सहसा अतिविद्धम्

Analysis

Word Lemma Parse
सज्यम् सज्य pos=a,g=n,c=2,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
निमिष निमिष pos=n,comp=y
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
दशार्ध दशार्ध pos=a,comp=y
संख्यान् संख्या pos=n,g=m,c=2,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
pos=i
छिद्रेण छिद्र pos=n,g=n,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अतिविद्धम् अतिव्यध् pos=va,g=n,c=1,n=s,f=part