Original

स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् ।प्रणम्य शिरसा हृष्टो जगृहे च परंतपः ॥ १५ ॥

Segmented

स तद् धनुः परिक्रम्य प्रदक्षिणम् अथ अकरोत् प्रणम्य शिरसा हृष्टो जगृहे च परंतपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
परिक्रम्य परिक्रम् pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s