Original

एवं तेषां विलपतां विप्राणां विविधा गिरः ।अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥ १४ ॥

Segmented

एवम् तेषाम् विलपताम् विप्राणाम् विविधा गिरः अर्जुनो धनुषो ऽभ्याशे तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
विलपताम् विलप् pos=v,p=3,n=s,l=lot
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
विविधा विविध pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
ऽभ्याशे अभ्याश pos=n,g=m,c=7,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s