Original

ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् ।सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥ १३ ॥

Segmented

ब्राह्मणो न अवमन् सद् वा असत् वा समाचरन् सुखम् दुःखम् महत् ह्रस्वम् कर्म यत् समुपागतम्

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अवमन् अवमन् pos=va,g=m,c=1,n=s,f=krtya
सद् अस् pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
असत् असत् pos=a,g=n,c=2,n=s
वा वा pos=i
समाचरन् समाचर् pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
ह्रस्वम् ह्रस्व pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
समुपागतम् समुपागम् pos=va,g=n,c=1,n=s,f=part