Original

न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत् ।ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥ ११ ॥

Segmented

न च तद् विद्यते किंचित् कर्म लोकेषु यद् भवेत् ब्राह्मणानाम् असाध्यम् च त्रिषु संस्थान-चारिन्

Analysis

Word Lemma Parse
pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
संस्थान संस्थान pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=7,n=p