Original

संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते ।शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥ १० ॥

Segmented

संभाव्यम् अस्मिन् कर्म इदम् उत्साहात् च अनुमीयते शक्तिः अस्य महा-उत्साहा न हि अशक्तः स्वयम् व्रजेत्

Analysis

Word Lemma Parse
संभाव्यम् सम्भावय् pos=va,g=n,c=1,n=s,f=krtya
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उत्साहात् उत्साह pos=n,g=m,c=5,n=s
pos=i
अनुमीयते अनुमा pos=v,p=3,n=s,l=lat
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
उत्साहा उत्साह pos=n,g=f,c=1,n=s
pos=i
हि हि pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin