Original

वैशंपायन उवाच ।यदा निवृत्ता राजानो धनुषः सज्यकर्मणि ।अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥ १ ॥

Segmented

वैशंपायन उवाच यदा निवृत्ता राजानो धनुषः सज्य-कर्मणि अथ उदतिष्ठत् विप्राणाम् मध्यतः जिष्णुः उदार-धीः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
निवृत्ता निवृत् pos=va,g=m,c=1,n=p,f=part
राजानो राजन् pos=n,g=m,c=1,n=p
धनुषः धनुस् pos=n,g=n,c=6,n=s
सज्य सज्य pos=a,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अथ अथ pos=i
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
मध्यतः मध्य pos=n,g=n,c=5,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s