Original

अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा ।सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ॥ ९ ॥

Segmented

सह पुत्रेण सुदाम्ना च सुवर्चसा सुमित्रः सुकुमारः च वृकः सत्यधृतिः तथा

Analysis

Word Lemma Parse
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सुदाम्ना सुदामन् pos=n,g=m,c=3,n=s
pos=i
सुवर्चसा सुवर्चस् pos=n,g=m,c=3,n=s
सुमित्रः सुमित्र pos=n,g=m,c=1,n=s
सुकुमारः सुकुमार pos=n,g=m,c=1,n=s
pos=i
वृकः वृक pos=n,g=m,c=1,n=s
सत्यधृतिः सत्यधृति pos=n,g=m,c=1,n=s
तथा तथा pos=i