Original

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ।वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ॥ ८ ॥

Segmented

विराटः सह पुत्राभ्याम् शङ्खेन एव उत्तरेण च वार्धक्षेमिः सुवर्चाः च सेनाबिन्दुः च पार्थिवः

Analysis

Word Lemma Parse
विराटः विराट pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्राभ्याम् पुत्र pos=n,g=m,c=3,n=d
शङ्खेन शङ्ख pos=n,g=m,c=3,n=s
एव एव pos=i
उत्तरेण उत्तर pos=a,g=m,c=3,n=s
pos=i
वार्धक्षेमिः वार्द्धक्षेमि pos=n,g=m,c=1,n=s
सुवर्चाः सुवर्चस् pos=n,g=m,c=1,n=s
pos=i
सेनाबिन्दुः सेनाबिन्दु pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s