Original

अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ ।समवेतौ महात्मानौ त्वदर्थे समलंकृतौ ॥ ६ ॥

Segmented

अश्वत्थामा च भोजः च सर्व-शस्त्र-भृताम् वरौ समवेतौ महात्मानौ त्वद्-अर्थे समलंकृतौ

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
pos=i
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
समवेतौ समवे pos=va,g=m,c=1,n=d,f=part
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समलंकृतौ समलंकृ pos=va,g=m,c=1,n=d,f=part