Original

शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः ।एते गान्धारराजस्य सुताः सर्वे समागताः ॥ ५ ॥

Segmented

शकुनिः च बलः च एव वृषको ऽथ बृहत्-बलः एते गान्धार-राजस्य सुताः सर्वे समागताः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वृषको वृषक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बृहत् बृहत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
गान्धार गान्धार pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुताः सुता pos=n,g=f,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part