Original

एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः ।कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ।शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ॥ ४ ॥

Segmented

एते च अन्ये च बहवो धार्तराष्ट्रा महा-बलाः कर्णेन सहिता वीराः त्वद्-अर्थम् समुपागताः शत-संख्याः महात्मानः प्रथिताः क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सहिता सहित pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समुपागताः समुपागम् pos=va,g=m,c=1,n=p,f=part
शत शत pos=n,comp=y
संख्याः संख्या pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
प्रथिताः प्रथ् pos=va,g=m,c=1,n=p,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p