Original

सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः ।नन्दको बाहुशाली च कुण्डजो विकटस्तथा ॥ ३ ॥

Segmented

सुकुण्डलः चित्रसेनः सुवर्चाः कनकध्वजः नन्दको बाहुशाली च कुण्डजो विकटः तथा

Analysis

Word Lemma Parse
सुकुण्डलः सुकुण्डल pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
सुवर्चाः सुवर्चस् pos=n,g=m,c=1,n=s
कनकध्वजः कनकध्वज pos=n,g=m,c=1,n=s
नन्दको नन्दक pos=n,g=m,c=1,n=s
बाहुशाली बाहुशालिन् pos=n,g=m,c=1,n=s
pos=i
कुण्डजो कुण्डज pos=n,g=m,c=1,n=s
विकटः विकट pos=n,g=m,c=1,n=s
तथा तथा pos=i