Original

एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् ।विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् ॥ २२ ॥

Segmented

एते वेत्स्यन्ति विक्रान्ताः त्वद्-अर्थम् लक्ष्यम् उत्तमम् विध्येत य इमम् लक्ष्यम् वरयेथाः शुभे ऽद्य तम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वेत्स्यन्ति विद् pos=v,p=3,n=p,l=lrt
विक्रान्ताः विक्रम् pos=va,g=m,c=1,n=p,f=part
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विध्येत व्यध् pos=v,p=3,n=s,l=vidhilin
यद् pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
वरयेथाः वरय् pos=v,p=2,n=s,l=vidhilin
शुभे शुभ pos=a,g=f,c=8,n=s
ऽद्य अद्य pos=i
तम् तद् pos=n,g=m,c=2,n=s