Original

एते चान्ये च बहवो नानाजनपदेश्वराः ।त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ॥ २१ ॥

Segmented

एते च अन्ये च बहवो नाना जनपद-ईश्वराः त्वद्-अर्थम् आगता भद्रे क्षत्रियाः प्रथिता भुवि

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आगता आगम् pos=va,g=m,c=1,n=p,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
प्रथिता प्रथ् pos=va,g=m,c=1,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s