Original

उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ ।वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ॥ २० ॥

Segmented

उलूकः कैतवो राजा चित्राङ्गद-शुभाङ्गदौ वत्स-राजः च धृतिमान् कोसल-अधिपतिः तथा

Analysis

Word Lemma Parse
उलूकः उलूक pos=n,g=m,c=1,n=s
कैतवो कैतव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चित्राङ्गद चित्राङ्गद pos=n,comp=y
शुभाङ्गदौ शुभाङ्गद pos=n,g=m,c=1,n=d
वत्स वत्स pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
धृतिमान् धृतिमन्त् pos=n,g=m,c=1,n=s
कोसल कोसल pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
तथा तथा pos=i