Original

भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः ।बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ॥ १९ ॥

Segmented

भगीरथो बृहत्क्षत्रः सैन्धवः च जयद्रथः बृहद्रथो बाह्लिकः च श्रुतायुः च महा-रथः

Analysis

Word Lemma Parse
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
बृहत्क्षत्रः बृहत्क्षत्र pos=n,g=m,c=1,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
बृहद्रथो बृहद्रथ pos=n,g=m,c=1,n=s
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
pos=i
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s