Original

विडूरथश्च कङ्कश्च समीकः सारमेजयः ।वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ।उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥ १८ ॥

Segmented

विदूरथः च कङ्कः च वीरो वातपति च एव झिल्ली पिण्डारकः तथा उशीनरः च विक्रान्तो वृष्णयः ते प्रकीर्तिताः

Analysis

Word Lemma Parse
विदूरथः विदूरथ pos=n,g=m,c=1,n=s
pos=i
कङ्कः कङ्क pos=n,g=m,c=1,n=s
pos=i
वीरो वीर pos=n,g=m,c=1,n=s
वातपति वातपति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
झिल्ली झिल्लिन् pos=n,g=m,c=1,n=s
पिण्डारकः पिण्डारक pos=n,g=m,c=1,n=s
तथा तथा pos=i
उशीनरः उशीनर pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रान्त pos=n,g=m,c=1,n=s
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=4,n=s
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part