Original

अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः ।कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥ १७ ॥

Segmented

अक्रूरः सात्यकिः च एव उद्धवः च महा-बलः कृतवर्मा च हार्दिक्यः पृथुः विपृथुः एव च

Analysis

Word Lemma Parse
अक्रूरः अक्रूर pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उद्धवः उद्धव pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
पृथुः पृथु pos=n,g=m,c=1,n=s
विपृथुः विपृथु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i