Original

संकर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् ।साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ॥ १६ ॥

Segmented

संकर्षणो वासुदेवो रौक्मिणेयः च वीर्यवान् साम्बः च चारुदेष्णः च सारणो ऽथ गदः तथा

Analysis

Word Lemma Parse
संकर्षणो संकर्षण pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
रौक्मिणेयः रौक्मिणेय pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
साम्बः साम्ब pos=n,g=m,c=1,n=s
pos=i
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
pos=i
सारणो सारण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गदः गद pos=n,g=m,c=1,n=s
तथा तथा pos=i